B 78-3 Vākyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/3
Title: Vākyavṛtti
Dimensions: 16 x 10 cm x 76 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5741
Remarks:


Reel No. B 78-3

Inventory No.:105346

Title Vākyavṛtti and Vākyavṛttitīkā

Author Śaṃkarācārya, Viśveśvara

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 16.0 x 10.0 cm

Folios 76

Lines per Folio 12

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5741

Manuscript Features

The text starts from the beginning and runs up to the 52nd stanza of the root text and few lines of the commentary. The edition (POONA) contains vv. 53. But, in the MS the v. 52 itself is v. 53. It means one verse is missing in the MS.

The right-hand margin of some of folios is slightly damaged.

vi. saṃ. 597

º|| śrīsaccidānaṃdāya ||º

º|| vākyavṛttī(!)ṭi(!)kāgra(!)tha ||º

º|| āra[]bha ||º

Fol. 20 is missing.

Fols. 29v–30r, 41v–42r, 44v–45r, 46v–47r, have been microfilmed twice where as fols. 47v–48r have been microfilmed four times.

Foliation is irregular and unclear after fol. 48.

Excerpts

«Beginning of the root text:»

sargasthitipralayahetum aciṃtyaśaktiṃ

viśveśvaraṃ viditaviśvam anaṃtamūrttiṃ ||

nirmuktabaṃdhanam apārasukhaṃburāśiṃ

śrīvallabhaṃ vimalaboddhaghanaṃ namāmi || 1 ||

yasya prasādād aham eva viṣṇur

mayyeva sarvaṃ parikalpitaṃ ca ||

itthaṃ vijānāmi sadātmarūpaṃ

tasyā[ṅ]ghripadmaṃ praṇato [ʼ]smi nityaṃ || 2 || (fol. 2r3–6 and 5v7–9)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

ajñānatimirāṃdhasya jñā- /// -lākayā ||

cakṣū(!)r u⟨|⟩nmīlitaṃ yena tasmai śrīgurave namaḥ || 1 ||

brahmāham eten mayi bhāti viśvaṃ

śrīmādhavaprājñaguroḥ prasādāt ||

anvarthaviśveśvarapaṃḍitākhyas

tasyāṃghripadmaṃ praṇato [ʼ]smi nityaṃ || 2 ||

paramakṛpānidhayaḥ || ❁ || śrīmacchaṃkarabhagavatpādāḥ | tāpatrayārkasaṃtaptānām aparimitajananādisaṃsārādhvaśramapīḍitānāṃ ātmajñānaśiśiramadhurajalākāṃkṣiṇāṃ vidūraśārīrakamīmāṃsājalāśayagamanāsamarthānāṃ vākyavṛttisaṃjñakopadeśaprakaraṇaprapāparikalpanena aṃtaḥ śītalatāṃ vigatakleśatāṃ ca āpādayan tatrādau prakaraṇaśravaṇe pravṛttīnāṃ adhikāriṇām avighnabrahmatādātmyapratipatti⟨||⟩siddhaye prakaraṇapratipādya-advitīyabodhasmaraṇapūrvakaṃ taṃnama(s)kārasya ā(!)vaśyakakarttavyatāṃ dotayan svayaṃ namas kurute ||

ṭīkā ||

vimalabau(!)dhaghanaṃ namāmīty anvayaḥ || vigato malo yasmād asau vimalaḥ vimalaś cāsau bodhaś ca vimalabodhaṃ(!) || sa eva ghanā(!) mūrttiḥ svarūpam iti yāvat || paramātmano avidyārahitatayā tadavidyāparikalpitasya ghaṭādidṛśyasyābhāvena tadālaṃbanarūpo mano na vidyate ato vimalaḥ nirviṣayaḥ nirvikalpaḥ a(dvi)tīyajñānam iti yāvat advitīya(bo)dhasya manaso [ʼpy a]viṣayatvāt kathaṃ nama- ///viṣayatety ata āha || (fol. *1v1–2r3 and 2r6–2v1)

«End of the root text:»

prārabdhakarmavegena jīvanmukto yadā bhavet ||

kaṃcit kālam anārabdhakarmabaṃdhasya saṃkṣaye || 51 ||

nirastātiśayānaṃdaṃ vaiṣṇavaṃ paramaṃ padaṃ ||

punar āvṛtirahitaṃ kaivalyaṃ pratipadyate || 52 ||  (exps. *69 ll. 5–7 and 73 ll. 8–9)

«End of the commentary:»

vaiṣṇavaṃ paramaṃpadaṃ pratipadyata ity anvayaḥ viṣulṛ<ref name="ftn1">Fro viṣlṛ</ref> vyāptāv<ref name="ftn2">For vyāptāv</ref> ity asmād (dhāś)tor viṣṇuśabda utpannaḥ viṣṇos tad iti vaiṣṇavaṃ ataḥ sarva(deśa)kālavastuvyāpakatvād eva paramaṃ utkṛṣṭaṃ padyata iti padaṃ (svarū) (exp. 73 ll. 9–12)

Colophon

Microfilm Details

Reel No. B 78/3

Date of Filming none

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-07-2008

Bibliography


<references/>